A 426-29 Ṣoḍaśamuhūrta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/29
Title: Ṣoḍaśamuhūrta
Dimensions: 16.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7881
Remarks:
Reel No. A 426-29 Inventory No. 67713
Title Ṣoḍaśamuhūrtta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.5 x 11.5 cm
Folios 5
Lines per Folio 11–122
Foliation not indicated
Place of Deposit NAK
Accession No. 5/7881
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
tripuradaha(2)namuhurttaṃ kena dṛṣṭaṃ śrutaṃ vā
sakalam a(3)pi hi dṛṣṭaṃ śaṃ[[bhū]](!)nā bhutahetoḥ || ❁
(4)yadi śubham aśubhaṃ vā yādṛśa (!) tādṛśaṃ (5) vā
idam api ca suredraiḥ (!) sarvadā ciṃta(6)nīyaṃ || 1 || (exp. 3r)
End
divānaktaṃ vibhaktānāṃ vakṣa(11)māṇaślokānāṃ pade kvacit padāṃtaraiva (12) pūrvokta ni++nusāreṇaiva ṣoḍaśamu(1)hūrttānāṃ yathākramaṃ phalāni jāni(!)(2)yāt || rātrau ca ṣoḍaśamuhūrttānāṃ pṛtha(3)k || pādavācakaśabde ca yamavācaka(4)śabdena ca yāni vyavahrīyaṃte tāni kā(5)lavelākhyāni viṣṇumṛta (!) śrīvācaka(6)padair yāni va vyavahrīyaṃte tānyamṛtasaṃjña(7)kāni || divase ṣoḍaśamuhūrttāḥ 16 rā(8)trau ṣoḍaśamuhūrttā 16 śubham (exp. 7L10–7R8)
Colophon
śubham (!)
Microfilm Details
Reel No. A 426/29
Date of Filming 03-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-08-2007
Bibliography