A 426-29 Ṣoḍaśamuhūrta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/29
Title: Ṣoḍaśamuhūrta
Dimensions: 16.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7881
Remarks:


Reel No. A 426-29 Inventory No. 67713

Title Ṣoḍaśamuhūrtta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 11.5 cm

Folios 5

Lines per Folio 11–122

Foliation not indicated

Place of Deposit NAK

Accession No. 5/7881

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

tripuradaha(2)namuhurttaṃ kena dṛṣṭaṃ śrutaṃ vā

sakalam a(3)pi hi dṛṣṭaṃ śaṃ[[bhū]](!)nā bhutahetoḥ || ❁

(4)yadi śubham aśubhaṃ vā yādṛśa (!) tādṛśaṃ (5) vā

idam api ca suredraiḥ (!) sarvadā ciṃta(6)nīyaṃ || 1 || (exp. 3r)

End

divānaktaṃ vibhaktānāṃ vakṣa(11)māṇaślokānāṃ pade kvacit padāṃtaraiva (12) pūrvokta ni++nusāreṇaiva ṣoḍaśamu(1)hūrttānāṃ yathākramaṃ phalāni jāni(!)(2)yāt || rātrau ca ṣoḍaśamuhūrttānāṃ pṛtha(3)k || pādavācakaśabde ca yamavācaka(4)śabdena ca yāni vyavahrīyaṃte tāni kā(5)lavelākhyāni viṣṇumṛta (!) śrīvācaka(6)padair yāni va vyavahrīyaṃte tānyamṛtasaṃjña(7)kāni || divase ṣoḍaśamuhūrttāḥ 16 rā(8)trau ṣoḍaśamuhūrttā 16 śubham (exp. 7L10–7R8)

Colophon

śubham (!)

Microfilm Details

Reel No. A 426/29

Date of Filming 03-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2007

Bibliography